B 356-27 Siddhāntaśiromaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 356/27
Title: Siddhāntaśiromaṇi
Dimensions: 25.2 x 9.8 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1591
Acc No.: NAK 5/2861
Remarks:
Reel No. B 356-27 Inventory No.: New
Title Siddhāntaśiromaṇi
Remarks
Author Bhāskarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 10.5 cm
Folios 5
Lines per Folio 12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā.śi.go. and in the lower right-hand margin under the word śrīrāma
Scribe
Date of Copying
Place of Deposit NAK
Accession No. 5/7050
Manuscript Features
MS contains the incomplete chapter Golādhyāya available in the fols. 1v–6r which is filmed under the reel B 356/27 B.
Excerpts
«Beginning of the root text:»
siddhiṃ sādhyam upaiti yat smaraṇataḥ kṣipraṃ prasādāt tathā
yasyāścitrapadā svalaṅkṛtir alaṃ lālītyalīlāvatī ||
nṛtyaṃti mukharaṅ(geva) kṛtināṃ syād bhāratī bhāratī
taṃ tāṃ ca praṇipatya golam amalaṃ bālāvabodhaṃ vrūve || 1 || (fol. 1v4–6)
«Beginning of commentary:»
śrīvaradamūrttir jayati || ||
atha golādhyāyo vyākhyāyate || ||
golādhyāye nije yā yā apūrvā viṣamoktayaḥ ||
tās tā bālāvabodhārthaṃ saṃkṣepād vivṛṇomyaham ||
golagrantho hi savistaratayā pāñjalaḥ kintu atra yā yā apūrvā nānyair uktā uktayo viṣamās tās tāḥ saʼṃkṣepād vivṛṇomi | atra yā yā iti prathamantaṃ padaṃ tās tā iti dvitīyāntaṃ padaṃ buddhimatā vyākhyeyam || || tatrādau tāvad ariṣṭadevatānamaskārapūrvakaṃ golaṃ vrūhe ity āha || (fol. 1v1–4)
«End of the root text:»
dvau dvau ravīndū bhagaṇau ca tadvad
ekāntarau tāv udayaṃ vrajetām ||
yada(tra) dhanyevam anaṃvarādyā
vavrīmy atas tān prati yuktiyuktam || 8 || (fol. 6r9–10)
«End of the commentary:»
bhūme samantād vartamānasya bhapañjarasya bhramaṇānyathānupapatyā nirādhārā bhūr iti teṣāṃ pratītir abhūt tathā āsasthaṃ guruvastu kim api na dṛṣṭaṃ ato bhūr adho yātīi bauddhā vadaṃti | yathā naustho nāvaṃ gacchaṃtim api na vetti tathā bhūstho jano na vettīti | tathā dvau candrama (fol.6r10–12)
Colophon
Microfilm Details
Reel No. B 356/27B
Date of Filming 10-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 29-06-2009
Bibliography