B 356-27 Siddhāntaśiromaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 356/27
Title: Siddhāntaśiromaṇi
Dimensions: 25.2 x 9.8 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1591
Acc No.: NAK 5/2861
Remarks:


Reel No. B 356-27 Inventory No.: New

Title Siddhāntaśiromaṇi

Remarks

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 10.5 cm

Folios 5

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā.śi.go. and in the lower right-hand margin under the word śrīrāma

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 5/7050

Manuscript Features

MS contains the incomplete chapter Golādhyāya available in the fols. 1v–6r which is filmed under the reel B 356/27 B.

Excerpts

«Beginning of the root text:»

siddhiṃ sādhyam upaiti yat smaraṇataḥ kṣipraṃ prasādāt tathā

yasyāścitrapadā svalaṅkṛtir alaṃ lālītyalīlāvatī ||

nṛtyaṃti mukharaṅ(geva) kṛtināṃ syād bhāratī bhāratī

taṃ tāṃ ca praṇipatya golam amalaṃ bālāvabodhaṃ vrūve || 1 || (fol. 1v4–6)

«Beginning of commentary:»

śrīvaradamūrttir jayati || ||

atha golādhyāyo vyākhyāyate || ||

golādhyāye nije yā yā apūrvā viṣamoktayaḥ ||

tās tā bālāvabodhārthaṃ saṃkṣepād vivṛṇomyaham ||

golagrantho hi savistaratayā pāñjalaḥ kintu atra yā yā apūrvā nānyair uktā uktayo viṣamās tās tāḥ saʼṃkṣepād vivṛṇomi | atra yā yā iti prathamantaṃ padaṃ tās tā iti dvitīyāntaṃ padaṃ buddhimatā vyākhyeyam || || tatrādau tāvad ariṣṭadevatānamaskārapūrvakaṃ golaṃ vrūhe ity āha || (fol. 1v1–4)

«End of the root text:»

dvau dvau ravīndū bhagaṇau ca tadvad

ekāntarau tāv udayaṃ vrajetām ||

yada(tra) dhanyevam anaṃvarādyā

vavrīmy atas tān prati yuktiyuktam || 8 || (fol. 6r9–10)

«End of the commentary:»

bhūme samantād vartamānasya bhapañjarasya bhramaṇānyathānupapatyā nirādhārā bhūr iti teṣāṃ pratītir abhūt tathā āsasthaṃ guruvastu kim api na dṛṣṭaṃ ato bhūr adho yātīi bauddhā vadaṃti | yathā naustho nāvaṃ gacchaṃtim api na vetti tathā bhūstho jano na vettīti | tathā dvau candrama (fol.6r10–12)

Colophon

Microfilm Details

Reel No. B 356/27B

Date of Filming 10-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 29-06-2009

Bibliography